Original

कुक्षौ चाप्यदधद्दृष्ट्वा तद्रेतः पुरुषर्षभ ।सा दधार च तं गर्भं पुत्रहेतोर्महानदी ॥ १० ॥

Segmented

कुक्षौ च अपि अदधत् दृष्ट्वा तद् रेतः पुरुष-ऋषभ सा दधार च तम् गर्भम् पुत्र-हेतोः महा-नदी

Analysis

Word Lemma Parse
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
अदधत् धा pos=v,p=3,n=s,l=lan
दृष्ट्वा दृश् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
रेतः रेतस् pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सा तद् pos=n,g=f,c=1,n=s
दधार धृ pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
नदी नदी pos=n,g=f,c=1,n=s