Original

वैशंपायन उवाच ।यत्रेजिवानुडुपती राजसूयेन भारत ।तस्मिन्वृत्ते महानासीत्संग्रामस्तारकामयः ॥ १ ॥

Segmented

वैशंपायन उवाच यत्र ईजानः उडुपती राजसूयेन भारत तस्मिन् वृत्ते महान् आसीत् संग्रामः तारका-मयः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
ईजानः यज् pos=va,g=m,c=1,n=s,f=part
उडुपती उडुपति pos=n,g=m,c=1,n=s
राजसूयेन राजसूय pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
वृत्ते वृत् pos=va,g=m,c=7,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
संग्रामः संग्राम pos=n,g=m,c=1,n=s
तारका तारका pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s