Original

रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय ।उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान् ॥ ९ ॥

Segmented

रामो दत्त्वा धनम् तत्र द्विजेभ्यो जनमेजय उपस्पृश्य यथान्यायम् पूजयित्वा तथा द्विजान्

Analysis

Word Lemma Parse
रामो राम pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
धनम् धन pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
द्विजेभ्यो द्विज pos=n,g=m,c=4,n=p
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
उपस्पृश्य उपस्पृश् pos=vi
यथान्यायम् यथान्यायम् pos=i
पूजयित्वा पूजय् pos=vi
तथा तथा pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p