Original

यत्र रामो महाभागो भार्गवः सुमहातपाः ।असकृत्पृथिवीं सर्वां हतक्षत्रियपुंगवाम् ॥ ७ ॥

Segmented

यत्र रामो महाभागो भार्गवः सु महा-तपाः असकृत् पृथिवीम् सर्वाम् हत-क्षत्रिय-पुंगवाम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
रामो राम pos=n,g=m,c=1,n=s
महाभागो महाभाग pos=a,g=m,c=1,n=s
भार्गवः भार्गव pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
असकृत् असकृत् pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
हत हन् pos=va,comp=y,f=part
क्षत्रिय क्षत्रिय pos=n,comp=y
पुंगवाम् पुंगव pos=n,g=f,c=2,n=s