Original

उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः ।ब्राह्मणान्पूजयित्वा च पानाच्छादनभोजनैः ।शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह ॥ ६ ॥

Segmented

उपस्पृश्य च तत्र अपि विधिवत् मुसलायुधः ब्राह्मणान् पूजयित्वा च पान-आच्छादन-भोजनैः शुभम् तीर्थ-वरम् तस्माद् रामतीर्थम् जगाम ह

Analysis

Word Lemma Parse
उपस्पृश्य उपस्पृश् pos=vi
pos=i
तत्र तत्र pos=i
अपि अपि pos=i
विधिवत् विधिवत् pos=i
मुसलायुधः मुसलायुध pos=n,g=m,c=1,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
पूजयित्वा पूजय् pos=vi
pos=i
पान पान pos=n,comp=y
आच्छादन आच्छादन pos=n,comp=y
भोजनैः भोजन pos=n,g=n,c=3,n=p
शुभम् शुभ pos=a,g=n,c=2,n=s
तीर्थ तीर्थ pos=n,comp=y
वरम् वर pos=a,g=n,c=2,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
रामतीर्थम् रामतीर्थ pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i