Original

तस्य नाम्ना च तत्तीर्थं शिवं पुण्यं सनातनम् ।इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम् ॥ ५ ॥

Segmented

तस्य नाम्ना च तत् तीर्थम् शिवम् पुण्यम् सनातनम् इन्द्रतीर्थम् इति ख्यातम् सर्व-पाप-प्रमोचनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
शिवम् शिव pos=a,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
इन्द्रतीर्थम् इन्द्रतीर्थ pos=n,g=n,c=1,n=s
इति इति pos=i
ख्यातम् ख्या pos=va,g=n,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
प्रमोचनम् प्रमोचन pos=a,g=n,c=1,n=s