Original

तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः ।पूरयामास विधिवत्ततः ख्यातः शतक्रतुः ॥ ४ ॥

Segmented

तान् क्रतून् भरत-श्रेष्ठ शत-कृत्वस् महा-द्युतिः पूरयामास विधिवत् ततः ख्यातः शतक्रतुः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
क्रतून् क्रतु pos=n,g=m,c=2,n=p
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
शत शत pos=n,comp=y
कृत्वस् कृत्वस् pos=i
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
पूरयामास पूरय् pos=v,p=3,n=s,l=lit
विधिवत् विधिवत् pos=i
ततः ततस् pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s