Original

निरर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान् ।आजहार क्रतूंस्तत्र यथोक्तान्वेदपारगैः ॥ ३ ॥

Segmented

निरर्गलान् स जारूथ्यान् सर्वान् विविध-दक्षिणान् आजहार क्रतून् तत्र यथा उक्तान् वेदपारगैः

Analysis

Word Lemma Parse
निरर्गलान् निरर्गल pos=a,g=m,c=2,n=p
pos=i
जारूथ्यान् जारूथ्य pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
विविध विविध pos=a,comp=y
दक्षिणान् दक्षिणा pos=n,g=m,c=2,n=p
आजहार आहृ pos=v,p=3,n=s,l=lit
क्रतून् क्रतु pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
यथा यथा pos=i
उक्तान् वच् pos=va,g=m,c=2,n=p,f=part
वेदपारगैः वेदपारग pos=n,g=m,c=3,n=p