Original

असितो देवलश्चैव तस्मिन्नेव महातपाः ।परमं योगमास्थाय ऋषिर्योगमवाप्तवान् ॥ २३ ॥

Segmented

असितो देवलः च एव तस्मिन्न् एव महा-तपाः परमम् योगम् आस्थाय ऋषिः योगम् अवाप्तवान्

Analysis

Word Lemma Parse
असितो असित pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
एव एव pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
परमम् परम pos=a,g=m,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
ऋषिः ऋषि pos=n,g=m,c=1,n=s
योगम् योग pos=n,g=m,c=2,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part