Original

द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत ।संप्राप्तः परमं योगं सिद्धिं च परमां गतः ॥ २२ ॥

Segmented

द्वैपायनः च धर्म-आत्मा तत्र एव आप्लुत्य भारत सम्प्राप्तः परमम् योगम् सिद्धिम् च परमाम् गतः

Analysis

Word Lemma Parse
द्वैपायनः द्वैपायन pos=n,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
आप्लुत्य आप्लु pos=vi
भारत भारत pos=n,g=m,c=8,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
परमम् परम pos=a,g=m,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part