Original

एते चान्ये च बहवो योगसिद्धाः सहस्रशः ।तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परंतप ॥ २० ॥

Segmented

एते च अन्ये च बहवो योग-सिद्धाः सहस्रशः तस्मिन् तीर्थे सरस्वत्याः शिवे पुण्ये परंतप

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
योग योग pos=n,comp=y
सिद्धाः सिध् pos=va,g=m,c=1,n=p,f=part
सहस्रशः सहस्रशस् pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
शिवे शिव pos=a,g=n,c=7,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
परंतप परंतप pos=a,g=m,c=8,n=s