Original

तत्र ह्यमरराजोऽसावीजे क्रतुशतेन ह ।बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम् ॥ २ ॥

Segmented

तत्र हि अमरराजः असौ ईजे क्रतु-शतेन ह बृहस्पतेः च देवेशः प्रददौ विपुलम् धनम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
हि हि pos=i
अमरराजः अमरराज pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
ईजे यज् pos=v,p=3,n=s,l=lit
क्रतु क्रतु pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
pos=i
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
pos=i
देवेशः देवेश pos=n,g=m,c=1,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
विपुलम् विपुल pos=a,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s