Original

द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः ।यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशां पते ॥ १९ ॥

Segmented

द्वैपायनः शुकः च एव कृष्णः च मधुसूदनः यक्षाः च राक्षसाः च एव पिशाचाः च विशाम् पते

Analysis

Word Lemma Parse
द्वैपायनः द्वैपायन pos=n,g=m,c=1,n=s
शुकः शुक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
यक्षाः यक्ष pos=n,g=m,c=1,n=p
pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पिशाचाः पिशाच pos=n,g=m,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s