Original

तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः ।विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह ॥ १८ ॥

Segmented

तस्या नद्याः तु तीरे वै सर्वे देवाः स वासवाः विश्वेदेवाः स मरुतः गन्धर्व-अप्सरसः च ह

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
नद्याः नदी pos=n,g=f,c=6,n=s
तु तु pos=i
तीरे तीर pos=n,g=n,c=7,n=s
वै वै pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
pos=i
वासवाः वासव pos=n,g=m,c=1,n=p
विश्वेदेवाः विश्वेदेव pos=n,g=m,c=1,n=p
pos=i
मरुतः मरुत् pos=n,g=m,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
pos=i
pos=i