Original

यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम ।ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत ॥ १७ ॥

Segmented

यत्र इष्ट्वा भगवाञ् ज्योतिः भास्करो राज-सत्तम ज्योतिषाम् आधिपत्यम् च प्रभावम् च अभ्यपद्यत

Analysis

Word Lemma Parse
यत्र यत्र pos=i
इष्ट्वा यज् pos=vi
भगवाञ् भगवत् pos=a,g=m,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=m,c=1,n=s
भास्करो भास्कर pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
आधिपत्यम् आधिपत्य pos=n,g=n,c=2,n=s
pos=i
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
pos=i
अभ्यपद्यत अभिपद् pos=v,p=3,n=s,l=lan