Original

वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः ।तस्मादादित्यतीर्थं च जगाम कमलेक्षणः ॥ १६ ॥

Segmented

वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः तस्माद् आदित्यतीर्थम् च जगाम कमल-ईक्षणः

Analysis

Word Lemma Parse
वनमाली वनमालिन् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
स्तूयमानो स्तु pos=va,g=m,c=1,n=s,f=part
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p
तस्माद् तद् pos=n,g=n,c=5,n=s
आदित्यतीर्थम् आदित्यतीर्थ pos=n,g=n,c=2,n=s
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
कमल कमल pos=n,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s