Original

राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय ।जायते सुमहाघोरः संग्रामः क्षत्रियान्प्रति ॥ १४ ॥

Segmented

राजसूये क्रतु-श्रेष्ठे निवृत्ते जनमेजय जायते सु महा-घोरः संग्रामः क्षत्रियान् प्रति

Analysis

Word Lemma Parse
राजसूये राजसूय pos=n,g=m,c=7,n=s
क्रतु क्रतु pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=m,c=7,n=s
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
जायते जन् pos=v,p=3,n=s,l=lat
सु सु pos=i
महा महत् pos=a,comp=y
घोरः घोर pos=a,g=m,c=1,n=s
संग्रामः संग्राम pos=n,g=m,c=1,n=s
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
प्रति प्रति pos=i