Original

पुण्ये तीर्थे शुभे देशे वसु दत्त्वा शुभाननः ।मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत् ॥ १० ॥

Segmented

पुण्ये तीर्थे शुभे देशे वसु दत्त्वा शुभ-आननः मुनीन् च एव अभिवाद्य अथ यमुनातीर्थम् आगमत्

Analysis

Word Lemma Parse
पुण्ये पुण्य pos=a,g=n,c=7,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
शुभे शुभ pos=a,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
वसु वसु pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
शुभ शुभ pos=a,comp=y
आननः आनन pos=n,g=m,c=1,n=s
मुनीन् मुनि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अभिवाद्य अभिवादय् pos=vi
अथ अथ pos=i
यमुनातीर्थम् यमुनातीर्थ pos=n,g=n,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun