Original

वैशंपायन उवाच ।इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली ।विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि ॥ १ ॥

Segmented

वैशंपायन उवाच इन्द्रतीर्थम् ततो गत्वा यदूनाम् प्रवरो बली विप्रेभ्यो धन-रत्नानि ददौ स्नात्वा यथाविधि

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इन्द्रतीर्थम् इन्द्रतीर्थ pos=n,g=n,c=2,n=s
ततो ततस् pos=i
गत्वा गम् pos=vi
यदूनाम् यदु pos=n,g=m,c=6,n=p
प्रवरो प्रवर pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
विप्रेभ्यो विप्र pos=n,g=m,c=4,n=p
धन धन pos=n,comp=y
रत्नानि रत्न pos=n,g=n,c=2,n=p
ददौ दा pos=v,p=3,n=s,l=lit
स्नात्वा स्ना pos=vi
यथाविधि यथाविधि pos=i