Original

प्रसादये त्वा भगवन्नपराधं क्षमस्व मे ।मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः ।त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि ॥ २१ ॥

Segmented

प्रसादये त्वा भगवन्न् अपराधम् क्षमस्व मे मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः त्वम् गतिः त्वम् च मे नाथः प्रसादम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अपराधम् अपराध pos=n,g=m,c=2,n=s
क्षमस्व क्षम् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
दीनस्य दीन pos=a,g=m,c=6,n=s
लुब्धस्य लुभ् pos=va,g=m,c=6,n=s,f=part
मौर्ख्येण मौर्ख्य pos=n,g=n,c=3,n=s
हतचेतसः हतचेतस् pos=a,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
नाथः नाथ pos=n,g=m,c=1,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat