Original

तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः ।श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम् ॥ ९ ॥

Segmented

तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः श्रुत्वा गीतम् च तद् दिव्यम् वादित्राणाम् च निःस्वनम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
pos=i
दत्त्वा दा pos=vi
pos=i
वसु वसु pos=n,g=n,c=2,n=s
विप्रेषु विप्र pos=n,g=m,c=7,n=p
माधवः माधव pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
गीतम् गीत pos=n,g=n,c=2,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
वादित्राणाम् वादित्र pos=n,g=n,c=6,n=p
pos=i
निःस्वनम् निःस्वन pos=n,g=m,c=2,n=s