Original

आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा ।सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे ॥ ८ ॥

Segmented

आक्रीड-भूमिः सा राजन् तासाम् अप्सरसाम् शुभा सुभूमिक-इति विख्याता सरस्वत्याः तटे वरे

Analysis

Word Lemma Parse
आक्रीड आक्रीड pos=n,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
शुभा शुभ pos=a,g=f,c=1,n=s
सुभूमिक सुभूमिक pos=n,comp=y
इति इति pos=i
विख्याता विख्या pos=va,g=f,c=1,n=s,f=part
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
तटे तट pos=n,g=n,c=7,n=s
वरे वर pos=a,g=n,c=7,n=s