Original

सप्तसारस्वतं तीर्थमाजगाम हलायुधः ।यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः ॥ ६३ ॥

Segmented

सप्तसारस्वतम् तीर्थम् आजगाम हलायुधः यत्र मङ्कणकः सिद्धः तपः तेपे महा-मुनिः

Analysis

Word Lemma Parse
सप्तसारस्वतम् सप्तसारस्वत pos=n,g=n,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
हलायुधः हलायुध pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
मङ्कणकः मङ्कणक pos=n,g=m,c=1,n=s
सिद्धः सिद्ध pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s