Original

स्वाध्यायघोषसंघुष्टं मृगयूथशताकुलम् ।अहिंस्रैर्धर्मपरमैर्नृभिरत्यन्तसेवितम् ॥ ६२ ॥

Segmented

स्वाध्याय-घोष-संघुष्टम् मृग-यूथ-शत-आकुलम् अहिंस्रैः धर्म-परमैः नृभिः अत्यन्त-सेवितम्

Analysis

Word Lemma Parse
स्वाध्याय स्वाध्याय pos=n,comp=y
घोष घोष pos=n,comp=y
संघुष्टम् संघुष् pos=va,g=n,c=1,n=s,f=part
मृग मृग pos=n,comp=y
यूथ यूथ pos=n,comp=y
शत शत pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=1,n=s
अहिंस्रैः अहिंस्र pos=a,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
परमैः परम pos=a,g=m,c=3,n=p
नृभिः नृ pos=n,g=m,c=3,n=p
अत्यन्त अत्यन्त pos=a,comp=y
सेवितम् सेव् pos=va,g=n,c=1,n=s,f=part