Original

अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम् ।कदलीवनभूयिष्ठमिष्टं कान्तं मनोरमम् ॥ ६० ॥

Segmented

अतिमुक्तक-षण्डैः च पारिजातैः च शोभितम् कदली-वन-भूयिष्ठम् इष्टम् कान्तम् मनोरमम्

Analysis

Word Lemma Parse
अतिमुक्तक अतिमुक्तक pos=n,comp=y
षण्डैः षण्ड pos=n,g=m,c=3,n=p
pos=i
पारिजातैः पारिजात pos=n,g=m,c=3,n=p
pos=i
शोभितम् शोभय् pos=va,g=n,c=1,n=s,f=part
कदली कदल pos=n,comp=y
वन वन pos=n,comp=y
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
कान्तम् कान्त pos=a,g=n,c=1,n=s
मनोरमम् मनोरम pos=a,g=n,c=1,n=s