Original

सरस्वतीतीररुहैर्बन्धनैः स्यन्दनैस्तथा ।परूषकवनैश्चैव बिल्वैराम्रातकैस्तथा ॥ ५९ ॥

Segmented

सरस्वती-तीर-रुहैः बन्धनैः स्यन्दनैः तथा परूषक-वनैः च एव बिल्वैः आम्रातकैः तथा

Analysis

Word Lemma Parse
सरस्वती सरस्वती pos=n,comp=y
तीर तीर pos=n,comp=y
रुहैः रुह pos=a,g=n,c=3,n=p
बन्धनैः बन्धन pos=n,g=n,c=3,n=p
स्यन्दनैः स्यन्दन pos=n,g=n,c=3,n=p
तथा तथा pos=i
परूषक परूषक pos=n,comp=y
वनैः वन pos=n,g=n,c=3,n=p
pos=i
एव एव pos=i
बिल्वैः बिल्व pos=n,g=m,c=3,n=p
आम्रातकैः आम्रातक pos=n,g=m,c=3,n=p
तथा तथा pos=i