Original

बदरेङ्गुदकाश्मर्यप्लक्षाश्वत्थविभीतकैः ।पनसैश्च पलाशैश्च करीरैः पीलुभिस्तथा ॥ ५८ ॥

Segmented

बदर-इङ्गुदी-काश्मर्य-प्लक्ष-अश्वत्थ-विभीतकैः पनसैः च पलाशैः च करीरैः पीलुभिः तथा

Analysis

Word Lemma Parse
बदर बदर pos=n,comp=y
इङ्गुदी इङ्गुद pos=n,comp=y
काश्मर्य काश्मर्य pos=n,comp=y
प्लक्ष प्लक्ष pos=n,comp=y
अश्वत्थ अश्वत्थ pos=n,comp=y
विभीतकैः विभीतक pos=n,g=m,c=3,n=p
पनसैः पनस pos=n,g=m,c=3,n=p
pos=i
पलाशैः पलाश pos=n,g=m,c=3,n=p
pos=i
करीरैः करीर pos=n,g=m,c=3,n=p
पीलुभिः पीलु pos=n,g=m,c=3,n=p
तथा तथा pos=i