Original

ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः ।सरस्वतीतीर्थवरं नानाद्विजगणायुतम् ॥ ५७ ॥

Segmented

ततः प्रायाद् बलो राजन् पूज्यमानो द्विजातिभिः सरस्वती-तीर्थ-वरम् नाना द्विज-गण-आयुतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
बलो बल pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p
सरस्वती सरस्वती pos=n,comp=y
तीर्थ तीर्थ pos=n,comp=y
वरम् वर pos=a,g=n,c=2,n=s
नाना नाना pos=i
द्विज द्विज pos=n,comp=y
गण गण pos=n,comp=y
आयुतम् आयुत pos=a,g=n,c=2,n=s