Original

तत्र कुञ्जान्बहून्दृष्ट्वा संनिवृत्तां च तां नदीम् ।बभूव विस्मयस्तत्र रामस्याथ महात्मनः ॥ ५५ ॥

Segmented

तत्र कुञ्जान् बहून् दृष्ट्वा संनिवृत्ताम् च ताम् नदीम् बभूव विस्मयः तत्र रामस्य अथ महात्मनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कुञ्जान् कुञ्ज pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
संनिवृत्ताम् संनिवृत् pos=va,g=f,c=2,n=s,f=part
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
बभूव भू pos=v,p=3,n=s,l=lit
विस्मयः विस्मय pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
रामस्य राम pos=n,g=m,c=6,n=s
अथ अथ pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s