Original

एवं स कुञ्जो राजेन्द्र नैमिषेय इति स्मृतः ।कुरुक्षेत्रे कुरुश्रेष्ठ कुरुष्व महतीः क्रियाः ॥ ५४ ॥

Segmented

एवम् स कुञ्जो राज-इन्द्र नैमिषेय इति स्मृतः कुरुक्षेत्रे कुरु-श्रेष्ठ कुरुष्व महतीः क्रियाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
कुञ्जो कुञ्ज pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
नैमिषेय नैमिषेय pos=a,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
महतीः महत् pos=a,g=f,c=2,n=p
क्रियाः क्रिया pos=n,g=f,c=2,n=p