Original

अमोघा गमनं कृत्वा तेषां भूयो व्रजाम्यहम् ।इत्यद्भुतं महच्चक्रे ततो राजन्महानदी ॥ ५३ ॥

Segmented

अमोघा गमनम् कृत्वा तेषाम् भूयो व्रजामि अहम् इति अद्भुतम् महत् चक्रे ततो राजन् महा-नदी

Analysis

Word Lemma Parse
अमोघा अमोघ pos=a,g=f,c=1,n=s
गमनम् गमन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
भूयो भूयस् pos=i
व्रजामि व्रज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
नदी नदी pos=n,g=f,c=1,n=s