Original

ततो निवृत्य राजेन्द्र तेषामर्थे सरस्वती ।भूयः प्रतीच्यभिमुखी सुस्राव सरितां वरा ॥ ५२ ॥

Segmented

ततो निवृत्य राज-इन्द्र तेषाम् अर्थे सरस्वती भूयः प्रतीची-अभिमुखी सुस्राव सरिताम् वरा

Analysis

Word Lemma Parse
ततो ततस् pos=i
निवृत्य निवृत् pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अर्थे अर्थ pos=n,g=m,c=7,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
भूयः भूयस् pos=i
प्रतीची प्रतीची pos=n,comp=y
अभिमुखी अभिमुख pos=a,g=f,c=1,n=s
सुस्राव स्रु pos=v,p=3,n=s,l=lit
सरिताम् सरित् pos=n,g=f,c=6,n=p
वरा वर pos=a,g=f,c=1,n=s