Original

ततः कुञ्जान्बहून्कृत्वा संनिवृत्ता सरिद्वरा ।ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय ॥ ५१ ॥

Segmented

ततः कुञ्जान् बहून् कृत्वा संनिवृत्ता सरित्-वरा ऋषीणाम् पुण्य-तपस् कारुण्यात् जनमेजयैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुञ्जान् कुञ्ज pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
कृत्वा कृ pos=vi
संनिवृत्ता संनिवृत् pos=va,g=f,c=1,n=s,f=part
सरित् सरित् pos=n,comp=y
वरा वर pos=a,g=f,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
पुण्य पुण्य pos=a,comp=y
तपस् तपस् pos=n,g=m,c=6,n=p
कारुण्यात् कारुण्य pos=n,g=n,c=5,n=s
जनमेजयैः जनमेजय pos=n,g=m,c=8,n=s