Original

ततस्तमृषिसंघातं निराशं चिन्तयान्वितम् ।दर्शयामास राजेन्द्र तेषामर्थे सरस्वती ॥ ५० ॥

Segmented

ततस् तम् ऋषि-संघातम् निराशम् चिन्तया अन्वितम् दर्शयामास राज-इन्द्र तेषाम् अर्थे सरस्वती

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
संघातम् संघात pos=n,g=m,c=2,n=s
निराशम् निराश pos=a,g=m,c=2,n=s
चिन्तया चिन्ता pos=n,g=f,c=3,n=s
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अर्थे अर्थ pos=n,g=m,c=7,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s