Original

तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर ।अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम् ॥ ५ ॥

Segmented

तत्र देवाः स गन्धर्वाः मासि मासि जनेश्वर अभिगच्छन्ति तत् तीर्थम् पुण्यम् ब्राह्मण-सेवितम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
मासि मास् pos=n,g=m,c=7,n=s
मासि मास् pos=n,g=m,c=7,n=s
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
अभिगच्छन्ति अभिगम् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part