Original

आसन्वै मुनयस्तत्र सरस्वत्याः समीपतः ।शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः ॥ ४७ ॥

Segmented

आसन् वै मुनयः तत्र सरस्वत्याः समीपतः शोभयन्तः सरित्-श्रेष्ठाम् गङ्गाम् इव दिवौकसः

Analysis

Word Lemma Parse
आसन् अस् pos=v,p=3,n=p,l=lan
वै वै pos=i
मुनयः मुनि pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
समीपतः समीपतस् pos=i
शोभयन्तः शोभय् pos=va,g=m,c=1,n=p,f=part
सरित् सरित् pos=n,comp=y
श्रेष्ठाम् श्रेष्ठ pos=a,g=f,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
इव इव pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p