Original

वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः ।नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः ॥ ४६ ॥

Segmented

वायुभक्षा जल-आहाराः पर्ण-भक्षाः च तापसाः नाना नियम-युक्ताः च तथा स्थण्डिलशायिनः

Analysis

Word Lemma Parse
वायुभक्षा वायुभक्ष pos=n,g=m,c=1,n=p
जल जल pos=n,comp=y
आहाराः आहार pos=n,g=m,c=1,n=p
पर्ण पर्ण pos=n,comp=y
भक्षाः भक्ष pos=n,g=m,c=1,n=p
pos=i
तापसाः तापस pos=n,g=m,c=1,n=p
नाना नाना pos=i
नियम नियम pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
pos=i
तथा तथा pos=i
स्थण्डिलशायिनः स्थण्डिलशायिन् pos=n,g=m,c=1,n=p