Original

वालखिल्या महाराज अश्मकुट्टाश्च तापसाः ।दन्तोलूखलिनश्चान्ये संप्रक्षालास्तथापरे ॥ ४५ ॥

Segmented

वालखिल्या महा-राज अश्मकुट्टाः च तापसाः दन्तोलूखलिन् च अन्ये सम्प्रक्षालाः तथा अपरे

Analysis

Word Lemma Parse
वालखिल्या वालखिल्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
अश्मकुट्टाः अश्मकुट्ट pos=n,g=m,c=1,n=p
pos=i
तापसाः तापस pos=n,g=m,c=1,n=p
दन्तोलूखलिन् दन्तोलूखलिन् pos=a,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
सम्प्रक्षालाः सम्प्रक्षाल pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p