Original

समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः ।तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः ॥ ४२ ॥

Segmented

समन्तपञ्चकम् यावत् तावत् ते द्विजसत्तमाः तीर्थ-लोभात् नर-व्याघ्र नद्याः तीरम् समाश्रिताः

Analysis

Word Lemma Parse
समन्तपञ्चकम् समन्तपञ्चक pos=n,g=n,c=2,n=s
यावत् यावत् pos=i
तावत् तावत् pos=i
ते तद् pos=n,g=m,c=1,n=p
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=1,n=p
तीर्थ तीर्थ pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
नद्याः नदी pos=n,g=f,c=6,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
समाश्रिताः समाश्रि pos=va,g=m,c=1,n=p,f=part