Original

ऋषीणां बहुलत्वात्तु सरस्वत्या विशां पते ।तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा ॥ ४१ ॥

Segmented

ऋषीणाम् बहुल-त्वात् तु सरस्वत्या विशाम् पते तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा

Analysis

Word Lemma Parse
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
बहुल बहुल pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तु तु pos=i
सरस्वत्या सरस्वती pos=n,g=f,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
नगरायन्ते नगराय् pos=v,p=3,n=p,l=lat
कूले कूल pos=n,g=n,c=7,n=s
वै वै pos=i
दक्षिणे दक्षिण pos=a,g=n,c=7,n=s
तदा तदा pos=i