Original

उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि ।निवृत्ते नैमिषेये वै सत्रे द्वादशवार्षिके ।आजग्मुरृषयस्तत्र बहवस्तीर्थकारणात् ॥ ४० ॥

Segmented

उषित्वा च महाभागाः तस्मिन् सत्रे यथाविधि निवृत्ते नैमिषेये वै सत्रे द्वादश-वार्षिके आजग्मुः ऋषयः तत्र बहवः तीर्थ-कारणात्

Analysis

Word Lemma Parse
उषित्वा वस् pos=vi
pos=i
महाभागाः महाभाग pos=a,g=m,c=1,n=p
तस्मिन् तद् pos=n,g=n,c=7,n=s
सत्रे सत्त्र pos=n,g=n,c=7,n=s
यथाविधि यथाविधि pos=i
निवृत्ते निवृत् pos=va,g=n,c=7,n=s,f=part
नैमिषेये नैमिषेय pos=a,g=n,c=7,n=s
वै वै pos=i
सत्रे सत्त्र pos=n,g=n,c=7,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिके वार्षिक pos=a,g=n,c=7,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
बहवः बहु pos=a,g=m,c=1,n=p
तीर्थ तीर्थ pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s