Original

तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः ।क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः ॥ ४ ॥

Segmented

तत्र च अप्सरसः शुभ्रा नित्यकालम् अतन्द्रिताः क्रीडाभिः विमलाभिः च क्रीडन्ति विमल-आनन

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
शुभ्रा शुभ्र pos=a,g=f,c=1,n=p
नित्यकालम् नित्यकालम् pos=i
अतन्द्रिताः अतन्द्रित pos=a,g=f,c=1,n=p
क्रीडाभिः क्रीडा pos=n,g=f,c=3,n=p
विमलाभिः विमल pos=a,g=f,c=3,n=p
pos=i
क्रीडन्ति क्रीड् pos=v,p=3,n=p,l=lat
विमल विमल pos=a,comp=y
आनन आनन pos=n,g=f,c=1,n=p