Original

वैशंपायन उवाच ।पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः ।वर्तमाने सुबहुले सत्रे द्वादशवार्षिके ।ऋषयो बहवो राजंस्तत्र संप्रतिपेदिरे ॥ ३९ ॥

Segmented

वैशंपायन उवाच पूर्वम् कृत-युगे राजन् नैमिषेयाः तपस्विनः वर्तमाने सु बहुले सत्रे द्वादश-वार्षिके ऋषयो बहवो राजन् तत्र सम्प्रतिपेदिरे

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पूर्वम् पूर्वम् pos=i
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
नैमिषेयाः नैमिषेय pos=a,g=m,c=1,n=p
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
सु सु pos=i
बहुले बहुल pos=a,g=n,c=7,n=s
सत्रे सत्त्र pos=n,g=n,c=7,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिके वार्षिक pos=a,g=n,c=7,n=s
ऋषयो ऋषि pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
सम्प्रतिपेदिरे सम्प्रतिपद् pos=v,p=3,n=p,l=lit