Original

कस्मिंश्च कारणे तत्र विस्मितो यदुनन्दनः ।विनिवृत्ता सरिच्छ्रेष्ठा कथमेतद्द्विजोत्तम ॥ ३८ ॥

Segmented

कस्मिन् च कारणे तत्र विस्मितो यदु-नन्दनः विनिवृत्ता सरित्-श्रेष्ठा कथम् एतद् द्विजोत्तम

Analysis

Word Lemma Parse
कस्मिन् pos=n,g=n,c=7,n=s
pos=i
कारणे कारण pos=n,g=n,c=7,n=s
तत्र तत्र pos=i
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
यदु यदु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
विनिवृत्ता विनिवृत् pos=va,g=f,c=1,n=s,f=part
सरित् सरित् pos=n,comp=y
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
कथम् कथम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s