Original

निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली ।बभूव विस्मितो राजन्बलः श्वेतानुलेपनः ॥ ३६ ॥

Segmented

निवृत्ताम् ताम् सरित्-श्रेष्ठाम् तत्र दृष्ट्वा तु लाङ्गली बभूव विस्मितो राजन् बलः श्वेतानुलेपनः

Analysis

Word Lemma Parse
निवृत्ताम् निवृत् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
सरित् सरित् pos=n,comp=y
श्रेष्ठाम् श्रेष्ठ pos=a,g=f,c=2,n=s
तत्र तत्र pos=i
दृष्ट्वा दृश् pos=vi
तु तु pos=i
लाङ्गली लाङ्गलिन् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
बलः बल pos=n,g=m,c=1,n=s
श्वेतानुलेपनः श्वेतानुलेपन pos=n,g=m,c=1,n=s