Original

यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती ।ऋषीणां नैमिषेयाणामवेक्षार्थं महात्मनाम् ॥ ३५ ॥

Segmented

यत्र भूयो निववृते प्राच्-मुखा वै सरस्वती ऋषीणाम् नैमिषेयाणाम् अवेक्षा-अर्थम् महात्मनाम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
भूयो भूयस् pos=i
निववृते निवृत् pos=v,p=3,n=s,l=lit
प्राच् प्राञ्च् pos=a,comp=y
मुखा मुख pos=n,g=f,c=1,n=s
वै वै pos=i
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
नैमिषेयाणाम् नैमिषेय pos=a,g=m,c=6,n=p
अवेक्षा अवेक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p