Original

तत्रस्थानृषिसंघांस्तानभिवाद्य हलायुधः ।ततो रामोऽगमत्तीर्थमृषिभिः सेवितं महत् ॥ ३४ ॥

Segmented

तत्रस्थान् ऋषि-सङ्घान् तान् अभिवाद्य हलायुधः ततो रामो ऽगमत् तीर्थम् ऋषिभिः सेवितम् महत्

Analysis

Word Lemma Parse
तत्रस्थान् तत्रस्थ pos=a,g=m,c=2,n=p
ऋषि ऋषि pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अभिवाद्य अभिवादय् pos=vi
हलायुधः हलायुध pos=n,g=m,c=1,n=s
ततो ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
ऽगमत् गम् pos=v,p=3,n=s,l=lun
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part
महत् महत् pos=a,g=n,c=2,n=s