Original

आप्लुत्य बहुशो हृष्टस्तेषु तीर्थेषु लाङ्गली ।दत्त्वा वसु द्विजातिभ्यो जगामाति तपस्विनः ॥ ३३ ॥

Segmented

आप्लुत्य बहुशो हृष्टः तेषु तीर्थेषु लाङ्गली दत्त्वा वसु द्विजातिभ्यो जगाम अति तपस्विनः

Analysis

Word Lemma Parse
आप्लुत्य आप्लु pos=vi
बहुशो बहुशस् pos=i
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
तेषु तद् pos=n,g=n,c=7,n=p
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
लाङ्गली लाङ्गलिन् pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
वसु वसु pos=n,g=n,c=2,n=s
द्विजातिभ्यो द्विजाति pos=n,g=m,c=4,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
अति अति pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=2,n=p