Original

यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम् ।सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि ।पन्नगेभ्यो भयं तत्र विद्यते न स्म कौरव ॥ ३१ ॥

Segmented

यत्र देवाः समागम्य वासुकिम् पन्नग-उत्तमम् सर्व-पन्नग-राजानम् अभ्यषिञ्चन् यथाविधि पन्नगेभ्यो भयम् तत्र विद्यते न स्म कौरव

Analysis

Word Lemma Parse
यत्र यत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
समागम्य समागम् pos=vi
वासुकिम् वासुकि pos=n,g=m,c=2,n=s
पन्नग पन्नग pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
पन्नग पन्नग pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
अभ्यषिञ्चन् अभिषिच् pos=v,p=3,n=p,l=lan
यथाविधि यथाविधि pos=i
पन्नगेभ्यो पन्नग pos=n,g=m,c=5,n=p
भयम् भय pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
स्म स्म pos=i
कौरव कौरव pos=n,g=m,c=8,n=s