Original

यत्र पन्नगराजस्य वासुकेः संनिवेशनम् ।महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम् ।यत्रासन्नृषयः सिद्धाः सहस्राणि चतुर्दश ॥ ३० ॥

Segmented

यत्र पन्नग-राजस्य वासुकेः संनिवेशनम् महा-द्युतेः महा-राज बहुभिः पन्नगैः वृतम् यत्र आसन् ऋषयः सिद्धाः सहस्राणि चतुर्दश

Analysis

Word Lemma Parse
यत्र यत्र pos=i
पन्नग पन्नग pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
वासुकेः वासुकि pos=n,g=m,c=6,n=s
संनिवेशनम् संनिवेशन pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
द्युतेः द्युति pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
पन्नगैः पन्नग pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=n,c=1,n=s,f=part
यत्र यत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s